Declension table of ?śāstroktā

Deva

FeminineSingularDualPlural
Nominativeśāstroktā śāstrokte śāstroktāḥ
Vocativeśāstrokte śāstrokte śāstroktāḥ
Accusativeśāstroktām śāstrokte śāstroktāḥ
Instrumentalśāstroktayā śāstroktābhyām śāstroktābhiḥ
Dativeśāstroktāyai śāstroktābhyām śāstroktābhyaḥ
Ablativeśāstroktāyāḥ śāstroktābhyām śāstroktābhyaḥ
Genitiveśāstroktāyāḥ śāstroktayoḥ śāstroktānām
Locativeśāstroktāyām śāstroktayoḥ śāstroktāsu

Adverb -śāstroktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria