Declension table of ?śāstritā

Deva

FeminineSingularDualPlural
Nominativeśāstritā śāstrite śāstritāḥ
Vocativeśāstrite śāstrite śāstritāḥ
Accusativeśāstritām śāstrite śāstritāḥ
Instrumentalśāstritayā śāstritābhyām śāstritābhiḥ
Dativeśāstritāyai śāstritābhyām śāstritābhyaḥ
Ablativeśāstritāyāḥ śāstritābhyām śāstritābhyaḥ
Genitiveśāstritāyāḥ śāstritayoḥ śāstritānām
Locativeśāstritāyām śāstritayoḥ śāstritāsu

Adverb -śāstritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria