Declension table of ?śāstrita

Deva

NeuterSingularDualPlural
Nominativeśāstritam śāstrite śāstritāni
Vocativeśāstrita śāstrite śāstritāni
Accusativeśāstritam śāstrite śāstritāni
Instrumentalśāstritena śāstritābhyām śāstritaiḥ
Dativeśāstritāya śāstritābhyām śāstritebhyaḥ
Ablativeśāstritāt śāstritābhyām śāstritebhyaḥ
Genitiveśāstritasya śāstritayoḥ śāstritānām
Locativeśāstrite śāstritayoḥ śāstriteṣu

Compound śāstrita -

Adverb -śāstritam -śāstritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria