Declension table of ?śāstrita

Deva

MasculineSingularDualPlural
Nominativeśāstritaḥ śāstritau śāstritāḥ
Vocativeśāstrita śāstritau śāstritāḥ
Accusativeśāstritam śāstritau śāstritān
Instrumentalśāstritena śāstritābhyām śāstritaiḥ śāstritebhiḥ
Dativeśāstritāya śāstritābhyām śāstritebhyaḥ
Ablativeśāstritāt śāstritābhyām śāstritebhyaḥ
Genitiveśāstritasya śāstritayoḥ śāstritānām
Locativeśāstrite śāstritayoḥ śāstriteṣu

Compound śāstrita -

Adverb -śāstritam -śāstritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria