Declension table of śāstrīyatva

Deva

NeuterSingularDualPlural
Nominativeśāstrīyatvam śāstrīyatve śāstrīyatvāni
Vocativeśāstrīyatva śāstrīyatve śāstrīyatvāni
Accusativeśāstrīyatvam śāstrīyatve śāstrīyatvāni
Instrumentalśāstrīyatvena śāstrīyatvābhyām śāstrīyatvaiḥ
Dativeśāstrīyatvāya śāstrīyatvābhyām śāstrīyatvebhyaḥ
Ablativeśāstrīyatvāt śāstrīyatvābhyām śāstrīyatvebhyaḥ
Genitiveśāstrīyatvasya śāstrīyatvayoḥ śāstrīyatvānām
Locativeśāstrīyatve śāstrīyatvayoḥ śāstrīyatveṣu

Compound śāstrīyatva -

Adverb -śāstrīyatvam -śāstrīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria