Declension table of ?śāstriṇī

Deva

FeminineSingularDualPlural
Nominativeśāstriṇī śāstriṇyau śāstriṇyaḥ
Vocativeśāstriṇi śāstriṇyau śāstriṇyaḥ
Accusativeśāstriṇīm śāstriṇyau śāstriṇīḥ
Instrumentalśāstriṇyā śāstriṇībhyām śāstriṇībhiḥ
Dativeśāstriṇyai śāstriṇībhyām śāstriṇībhyaḥ
Ablativeśāstriṇyāḥ śāstriṇībhyām śāstriṇībhyaḥ
Genitiveśāstriṇyāḥ śāstriṇyoḥ śāstriṇīnām
Locativeśāstriṇyām śāstriṇyoḥ śāstriṇīṣu

Compound śāstriṇi - śāstriṇī -

Adverb -śāstriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria