Declension table of ?śāstraśilpin

Deva

MasculineSingularDualPlural
Nominativeśāstraśilpī śāstraśilpinau śāstraśilpinaḥ
Vocativeśāstraśilpin śāstraśilpinau śāstraśilpinaḥ
Accusativeśāstraśilpinam śāstraśilpinau śāstraśilpinaḥ
Instrumentalśāstraśilpinā śāstraśilpibhyām śāstraśilpibhiḥ
Dativeśāstraśilpine śāstraśilpibhyām śāstraśilpibhyaḥ
Ablativeśāstraśilpinaḥ śāstraśilpibhyām śāstraśilpibhyaḥ
Genitiveśāstraśilpinaḥ śāstraśilpinoḥ śāstraśilpinām
Locativeśāstraśilpini śāstraśilpinoḥ śāstraśilpiṣu

Compound śāstraśilpi -

Adverb -śāstraśilpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria