Declension table of ?śāstrayonitva

Deva

NeuterSingularDualPlural
Nominativeśāstrayonitvam śāstrayonitve śāstrayonitvāni
Vocativeśāstrayonitva śāstrayonitve śāstrayonitvāni
Accusativeśāstrayonitvam śāstrayonitve śāstrayonitvāni
Instrumentalśāstrayonitvena śāstrayonitvābhyām śāstrayonitvaiḥ
Dativeśāstrayonitvāya śāstrayonitvābhyām śāstrayonitvebhyaḥ
Ablativeśāstrayonitvāt śāstrayonitvābhyām śāstrayonitvebhyaḥ
Genitiveśāstrayonitvasya śāstrayonitvayoḥ śāstrayonitvānām
Locativeśāstrayonitve śāstrayonitvayoḥ śāstrayonitveṣu

Compound śāstrayonitva -

Adverb -śāstrayonitvam -śāstrayonitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria