Declension table of ?śāstraviruddha

Deva

NeuterSingularDualPlural
Nominativeśāstraviruddham śāstraviruddhe śāstraviruddhāni
Vocativeśāstraviruddha śāstraviruddhe śāstraviruddhāni
Accusativeśāstraviruddham śāstraviruddhe śāstraviruddhāni
Instrumentalśāstraviruddhena śāstraviruddhābhyām śāstraviruddhaiḥ
Dativeśāstraviruddhāya śāstraviruddhābhyām śāstraviruddhebhyaḥ
Ablativeśāstraviruddhāt śāstraviruddhābhyām śāstraviruddhebhyaḥ
Genitiveśāstraviruddhasya śāstraviruddhayoḥ śāstraviruddhānām
Locativeśāstraviruddhe śāstraviruddhayoḥ śāstraviruddheṣu

Compound śāstraviruddha -

Adverb -śāstraviruddham -śāstraviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria