Declension table of ?śāstraviruddha

Deva

MasculineSingularDualPlural
Nominativeśāstraviruddhaḥ śāstraviruddhau śāstraviruddhāḥ
Vocativeśāstraviruddha śāstraviruddhau śāstraviruddhāḥ
Accusativeśāstraviruddham śāstraviruddhau śāstraviruddhān
Instrumentalśāstraviruddhena śāstraviruddhābhyām śāstraviruddhaiḥ śāstraviruddhebhiḥ
Dativeśāstraviruddhāya śāstraviruddhābhyām śāstraviruddhebhyaḥ
Ablativeśāstraviruddhāt śāstraviruddhābhyām śāstraviruddhebhyaḥ
Genitiveśāstraviruddhasya śāstraviruddhayoḥ śāstraviruddhānām
Locativeśāstraviruddhe śāstraviruddhayoḥ śāstraviruddheṣu

Compound śāstraviruddha -

Adverb -śāstraviruddham -śāstraviruddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria