Declension table of ?śāstravipratiṣedha

Deva

MasculineSingularDualPlural
Nominativeśāstravipratiṣedhaḥ śāstravipratiṣedhau śāstravipratiṣedhāḥ
Vocativeśāstravipratiṣedha śāstravipratiṣedhau śāstravipratiṣedhāḥ
Accusativeśāstravipratiṣedham śāstravipratiṣedhau śāstravipratiṣedhān
Instrumentalśāstravipratiṣedhena śāstravipratiṣedhābhyām śāstravipratiṣedhaiḥ śāstravipratiṣedhebhiḥ
Dativeśāstravipratiṣedhāya śāstravipratiṣedhābhyām śāstravipratiṣedhebhyaḥ
Ablativeśāstravipratiṣedhāt śāstravipratiṣedhābhyām śāstravipratiṣedhebhyaḥ
Genitiveśāstravipratiṣedhasya śāstravipratiṣedhayoḥ śāstravipratiṣedhānām
Locativeśāstravipratiṣedhe śāstravipratiṣedhayoḥ śāstravipratiṣedheṣu

Compound śāstravipratiṣedha -

Adverb -śāstravipratiṣedham -śāstravipratiṣedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria