Declension table of ?śāstravidhānoktā

Deva

FeminineSingularDualPlural
Nominativeśāstravidhānoktā śāstravidhānokte śāstravidhānoktāḥ
Vocativeśāstravidhānokte śāstravidhānokte śāstravidhānoktāḥ
Accusativeśāstravidhānoktām śāstravidhānokte śāstravidhānoktāḥ
Instrumentalśāstravidhānoktayā śāstravidhānoktābhyām śāstravidhānoktābhiḥ
Dativeśāstravidhānoktāyai śāstravidhānoktābhyām śāstravidhānoktābhyaḥ
Ablativeśāstravidhānoktāyāḥ śāstravidhānoktābhyām śāstravidhānoktābhyaḥ
Genitiveśāstravidhānoktāyāḥ śāstravidhānoktayoḥ śāstravidhānoktānām
Locativeśāstravidhānoktāyām śāstravidhānoktayoḥ śāstravidhānoktāsu

Adverb -śāstravidhānoktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria