Declension table of ?śāstravat

Deva

NeuterSingularDualPlural
Nominativeśāstravat śāstravantī śāstravatī śāstravanti
Vocativeśāstravat śāstravantī śāstravatī śāstravanti
Accusativeśāstravat śāstravantī śāstravatī śāstravanti
Instrumentalśāstravatā śāstravadbhyām śāstravadbhiḥ
Dativeśāstravate śāstravadbhyām śāstravadbhyaḥ
Ablativeśāstravataḥ śāstravadbhyām śāstravadbhyaḥ
Genitiveśāstravataḥ śāstravatoḥ śāstravatām
Locativeśāstravati śāstravatoḥ śāstravatsu

Adverb -śāstravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria