Declension table of ?śāstravat

Deva

MasculineSingularDualPlural
Nominativeśāstravān śāstravantau śāstravantaḥ
Vocativeśāstravan śāstravantau śāstravantaḥ
Accusativeśāstravantam śāstravantau śāstravataḥ
Instrumentalśāstravatā śāstravadbhyām śāstravadbhiḥ
Dativeśāstravate śāstravadbhyām śāstravadbhyaḥ
Ablativeśāstravataḥ śāstravadbhyām śāstravadbhyaḥ
Genitiveśāstravataḥ śāstravatoḥ śāstravatām
Locativeśāstravati śāstravatoḥ śāstravatsu

Compound śāstravat -

Adverb -śāstravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria