Declension table of ?śāstravarjitā

Deva

FeminineSingularDualPlural
Nominativeśāstravarjitā śāstravarjite śāstravarjitāḥ
Vocativeśāstravarjite śāstravarjite śāstravarjitāḥ
Accusativeśāstravarjitām śāstravarjite śāstravarjitāḥ
Instrumentalśāstravarjitayā śāstravarjitābhyām śāstravarjitābhiḥ
Dativeśāstravarjitāyai śāstravarjitābhyām śāstravarjitābhyaḥ
Ablativeśāstravarjitāyāḥ śāstravarjitābhyām śāstravarjitābhyaḥ
Genitiveśāstravarjitāyāḥ śāstravarjitayoḥ śāstravarjitānām
Locativeśāstravarjitāyām śāstravarjitayoḥ śāstravarjitāsu

Adverb -śāstravarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria