Declension table of ?śāstravāda

Deva

MasculineSingularDualPlural
Nominativeśāstravādaḥ śāstravādau śāstravādāḥ
Vocativeśāstravāda śāstravādau śāstravādāḥ
Accusativeśāstravādam śāstravādau śāstravādān
Instrumentalśāstravādena śāstravādābhyām śāstravādaiḥ śāstravādebhiḥ
Dativeśāstravādāya śāstravādābhyām śāstravādebhyaḥ
Ablativeśāstravādāt śāstravādābhyām śāstravādebhyaḥ
Genitiveśāstravādasya śāstravādayoḥ śāstravādānām
Locativeśāstravāde śāstravādayoḥ śāstravādeṣu

Compound śāstravāda -

Adverb -śāstravādam -śāstravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria