Declension table of ?śāstratattvajñā

Deva

FeminineSingularDualPlural
Nominativeśāstratattvajñā śāstratattvajñe śāstratattvajñāḥ
Vocativeśāstratattvajñe śāstratattvajñe śāstratattvajñāḥ
Accusativeśāstratattvajñām śāstratattvajñe śāstratattvajñāḥ
Instrumentalśāstratattvajñayā śāstratattvajñābhyām śāstratattvajñābhiḥ
Dativeśāstratattvajñāyai śāstratattvajñābhyām śāstratattvajñābhyaḥ
Ablativeśāstratattvajñāyāḥ śāstratattvajñābhyām śāstratattvajñābhyaḥ
Genitiveśāstratattvajñāyāḥ śāstratattvajñayoḥ śāstratattvajñānām
Locativeśāstratattvajñāyām śāstratattvajñayoḥ śāstratattvajñāsu

Adverb -śāstratattvajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria