Declension table of ?śāstratattvajña

Deva

NeuterSingularDualPlural
Nominativeśāstratattvajñam śāstratattvajñe śāstratattvajñāni
Vocativeśāstratattvajña śāstratattvajñe śāstratattvajñāni
Accusativeśāstratattvajñam śāstratattvajñe śāstratattvajñāni
Instrumentalśāstratattvajñena śāstratattvajñābhyām śāstratattvajñaiḥ
Dativeśāstratattvajñāya śāstratattvajñābhyām śāstratattvajñebhyaḥ
Ablativeśāstratattvajñāt śāstratattvajñābhyām śāstratattvajñebhyaḥ
Genitiveśāstratattvajñasya śāstratattvajñayoḥ śāstratattvajñānām
Locativeśāstratattvajñe śāstratattvajñayoḥ śāstratattvajñeṣu

Compound śāstratattvajña -

Adverb -śāstratattvajñam -śāstratattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria