Declension table of ?śāstratattvajña

Deva

MasculineSingularDualPlural
Nominativeśāstratattvajñaḥ śāstratattvajñau śāstratattvajñāḥ
Vocativeśāstratattvajña śāstratattvajñau śāstratattvajñāḥ
Accusativeśāstratattvajñam śāstratattvajñau śāstratattvajñān
Instrumentalśāstratattvajñena śāstratattvajñābhyām śāstratattvajñaiḥ śāstratattvajñebhiḥ
Dativeśāstratattvajñāya śāstratattvajñābhyām śāstratattvajñebhyaḥ
Ablativeśāstratattvajñāt śāstratattvajñābhyām śāstratattvajñebhyaḥ
Genitiveśāstratattvajñasya śāstratattvajñayoḥ śāstratattvajñānām
Locativeśāstratattvajñe śāstratattvajñayoḥ śāstratattvajñeṣu

Compound śāstratattvajña -

Adverb -śāstratattvajñam -śāstratattvajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria