Declension table of ?śāstratattva

Deva

NeuterSingularDualPlural
Nominativeśāstratattvam śāstratattve śāstratattvāni
Vocativeśāstratattva śāstratattve śāstratattvāni
Accusativeśāstratattvam śāstratattve śāstratattvāni
Instrumentalśāstratattvena śāstratattvābhyām śāstratattvaiḥ
Dativeśāstratattvāya śāstratattvābhyām śāstratattvebhyaḥ
Ablativeśāstratattvāt śāstratattvābhyām śāstratattvebhyaḥ
Genitiveśāstratattvasya śāstratattvayoḥ śāstratattvānām
Locativeśāstratattve śāstratattvayoḥ śāstratattveṣu

Compound śāstratattva -

Adverb -śāstratattvam -śāstratattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria