Declension table of ?śāstrasiddhāntaleśasaṅgrahasāra

Deva

MasculineSingularDualPlural
Nominativeśāstrasiddhāntaleśasaṅgrahasāraḥ śāstrasiddhāntaleśasaṅgrahasārau śāstrasiddhāntaleśasaṅgrahasārāḥ
Vocativeśāstrasiddhāntaleśasaṅgrahasāra śāstrasiddhāntaleśasaṅgrahasārau śāstrasiddhāntaleśasaṅgrahasārāḥ
Accusativeśāstrasiddhāntaleśasaṅgrahasāram śāstrasiddhāntaleśasaṅgrahasārau śāstrasiddhāntaleśasaṅgrahasārān
Instrumentalśāstrasiddhāntaleśasaṅgrahasāreṇa śāstrasiddhāntaleśasaṅgrahasārābhyām śāstrasiddhāntaleśasaṅgrahasāraiḥ śāstrasiddhāntaleśasaṅgrahasārebhiḥ
Dativeśāstrasiddhāntaleśasaṅgrahasārāya śāstrasiddhāntaleśasaṅgrahasārābhyām śāstrasiddhāntaleśasaṅgrahasārebhyaḥ
Ablativeśāstrasiddhāntaleśasaṅgrahasārāt śāstrasiddhāntaleśasaṅgrahasārābhyām śāstrasiddhāntaleśasaṅgrahasārebhyaḥ
Genitiveśāstrasiddhāntaleśasaṅgrahasārasya śāstrasiddhāntaleśasaṅgrahasārayoḥ śāstrasiddhāntaleśasaṅgrahasārāṇām
Locativeśāstrasiddhāntaleśasaṅgrahasāre śāstrasiddhāntaleśasaṅgrahasārayoḥ śāstrasiddhāntaleśasaṅgrahasāreṣu

Compound śāstrasiddhāntaleśasaṅgrahasāra -

Adverb -śāstrasiddhāntaleśasaṅgrahasāram -śāstrasiddhāntaleśasaṅgrahasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria