Declension table of ?śāstrasiddhāntaleśasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeśāstrasiddhāntaleśasaṅgrahaḥ śāstrasiddhāntaleśasaṅgrahau śāstrasiddhāntaleśasaṅgrahāḥ
Vocativeśāstrasiddhāntaleśasaṅgraha śāstrasiddhāntaleśasaṅgrahau śāstrasiddhāntaleśasaṅgrahāḥ
Accusativeśāstrasiddhāntaleśasaṅgraham śāstrasiddhāntaleśasaṅgrahau śāstrasiddhāntaleśasaṅgrahān
Instrumentalśāstrasiddhāntaleśasaṅgraheṇa śāstrasiddhāntaleśasaṅgrahābhyām śāstrasiddhāntaleśasaṅgrahaiḥ śāstrasiddhāntaleśasaṅgrahebhiḥ
Dativeśāstrasiddhāntaleśasaṅgrahāya śāstrasiddhāntaleśasaṅgrahābhyām śāstrasiddhāntaleśasaṅgrahebhyaḥ
Ablativeśāstrasiddhāntaleśasaṅgrahāt śāstrasiddhāntaleśasaṅgrahābhyām śāstrasiddhāntaleśasaṅgrahebhyaḥ
Genitiveśāstrasiddhāntaleśasaṅgrahasya śāstrasiddhāntaleśasaṅgrahayoḥ śāstrasiddhāntaleśasaṅgrahāṇām
Locativeśāstrasiddhāntaleśasaṅgrahe śāstrasiddhāntaleśasaṅgrahayoḥ śāstrasiddhāntaleśasaṅgraheṣu

Compound śāstrasiddhāntaleśasaṅgraha -

Adverb -śāstrasiddhāntaleśasaṅgraham -śāstrasiddhāntaleśasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria