Declension table of śāstrasiddha

Deva

MasculineSingularDualPlural
Nominativeśāstrasiddhaḥ śāstrasiddhau śāstrasiddhāḥ
Vocativeśāstrasiddha śāstrasiddhau śāstrasiddhāḥ
Accusativeśāstrasiddham śāstrasiddhau śāstrasiddhān
Instrumentalśāstrasiddhena śāstrasiddhābhyām śāstrasiddhaiḥ śāstrasiddhebhiḥ
Dativeśāstrasiddhāya śāstrasiddhābhyām śāstrasiddhebhyaḥ
Ablativeśāstrasiddhāt śāstrasiddhābhyām śāstrasiddhebhyaḥ
Genitiveśāstrasiddhasya śāstrasiddhayoḥ śāstrasiddhānām
Locativeśāstrasiddhe śāstrasiddhayoḥ śāstrasiddheṣu

Compound śāstrasiddha -

Adverb -śāstrasiddham -śāstrasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria