Declension table of ?śāstrasāroddhāra

Deva

MasculineSingularDualPlural
Nominativeśāstrasāroddhāraḥ śāstrasāroddhārau śāstrasāroddhārāḥ
Vocativeśāstrasāroddhāra śāstrasāroddhārau śāstrasāroddhārāḥ
Accusativeśāstrasāroddhāram śāstrasāroddhārau śāstrasāroddhārān
Instrumentalśāstrasāroddhāreṇa śāstrasāroddhārābhyām śāstrasāroddhāraiḥ śāstrasāroddhārebhiḥ
Dativeśāstrasāroddhārāya śāstrasāroddhārābhyām śāstrasāroddhārebhyaḥ
Ablativeśāstrasāroddhārāt śāstrasāroddhārābhyām śāstrasāroddhārebhyaḥ
Genitiveśāstrasāroddhārasya śāstrasāroddhārayoḥ śāstrasāroddhārāṇām
Locativeśāstrasāroddhāre śāstrasāroddhārayoḥ śāstrasāroddhāreṣu

Compound śāstrasāroddhāra -

Adverb -śāstrasāroddhāram -śāstrasāroddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria