Declension table of ?śāstrapūjanaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativeśāstrapūjanaprakaraṇam śāstrapūjanaprakaraṇe śāstrapūjanaprakaraṇāni
Vocativeśāstrapūjanaprakaraṇa śāstrapūjanaprakaraṇe śāstrapūjanaprakaraṇāni
Accusativeśāstrapūjanaprakaraṇam śāstrapūjanaprakaraṇe śāstrapūjanaprakaraṇāni
Instrumentalśāstrapūjanaprakaraṇena śāstrapūjanaprakaraṇābhyām śāstrapūjanaprakaraṇaiḥ
Dativeśāstrapūjanaprakaraṇāya śāstrapūjanaprakaraṇābhyām śāstrapūjanaprakaraṇebhyaḥ
Ablativeśāstrapūjanaprakaraṇāt śāstrapūjanaprakaraṇābhyām śāstrapūjanaprakaraṇebhyaḥ
Genitiveśāstrapūjanaprakaraṇasya śāstrapūjanaprakaraṇayoḥ śāstrapūjanaprakaraṇānām
Locativeśāstrapūjanaprakaraṇe śāstrapūjanaprakaraṇayoḥ śāstrapūjanaprakaraṇeṣu

Compound śāstrapūjanaprakaraṇa -

Adverb -śāstrapūjanaprakaraṇam -śāstrapūjanaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria