Declension table of ?śāstraprasaṅga

Deva

MasculineSingularDualPlural
Nominativeśāstraprasaṅgaḥ śāstraprasaṅgau śāstraprasaṅgāḥ
Vocativeśāstraprasaṅga śāstraprasaṅgau śāstraprasaṅgāḥ
Accusativeśāstraprasaṅgam śāstraprasaṅgau śāstraprasaṅgān
Instrumentalśāstraprasaṅgena śāstraprasaṅgābhyām śāstraprasaṅgaiḥ śāstraprasaṅgebhiḥ
Dativeśāstraprasaṅgāya śāstraprasaṅgābhyām śāstraprasaṅgebhyaḥ
Ablativeśāstraprasaṅgāt śāstraprasaṅgābhyām śāstraprasaṅgebhyaḥ
Genitiveśāstraprasaṅgasya śāstraprasaṅgayoḥ śāstraprasaṅgānām
Locativeśāstraprasaṅge śāstraprasaṅgayoḥ śāstraprasaṅgeṣu

Compound śāstraprasaṅga -

Adverb -śāstraprasaṅgam -śāstraprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria