Declension table of ?śāstraprakāśa

Deva

MasculineSingularDualPlural
Nominativeśāstraprakāśaḥ śāstraprakāśau śāstraprakāśāḥ
Vocativeśāstraprakāśa śāstraprakāśau śāstraprakāśāḥ
Accusativeśāstraprakāśam śāstraprakāśau śāstraprakāśān
Instrumentalśāstraprakāśena śāstraprakāśābhyām śāstraprakāśaiḥ śāstraprakāśebhiḥ
Dativeśāstraprakāśāya śāstraprakāśābhyām śāstraprakāśebhyaḥ
Ablativeśāstraprakāśāt śāstraprakāśābhyām śāstraprakāśebhyaḥ
Genitiveśāstraprakāśasya śāstraprakāśayoḥ śāstraprakāśānām
Locativeśāstraprakāśe śāstraprakāśayoḥ śāstraprakāśeṣu

Compound śāstraprakāśa -

Adverb -śāstraprakāśam -śāstraprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria