Declension table of ?śāstramati

Deva

MasculineSingularDualPlural
Nominativeśāstramatiḥ śāstramatī śāstramatayaḥ
Vocativeśāstramate śāstramatī śāstramatayaḥ
Accusativeśāstramatim śāstramatī śāstramatīn
Instrumentalśāstramatinā śāstramatibhyām śāstramatibhiḥ
Dativeśāstramataye śāstramatibhyām śāstramatibhyaḥ
Ablativeśāstramateḥ śāstramatibhyām śāstramatibhyaḥ
Genitiveśāstramateḥ śāstramatyoḥ śāstramatīnām
Locativeśāstramatau śāstramatyoḥ śāstramatiṣu

Compound śāstramati -

Adverb -śāstramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria