Declension table of ?śāstramālāvṛtti

Deva

FeminineSingularDualPlural
Nominativeśāstramālāvṛttiḥ śāstramālāvṛttī śāstramālāvṛttayaḥ
Vocativeśāstramālāvṛtte śāstramālāvṛttī śāstramālāvṛttayaḥ
Accusativeśāstramālāvṛttim śāstramālāvṛttī śāstramālāvṛttīḥ
Instrumentalśāstramālāvṛttyā śāstramālāvṛttibhyām śāstramālāvṛttibhiḥ
Dativeśāstramālāvṛttyai śāstramālāvṛttaye śāstramālāvṛttibhyām śāstramālāvṛttibhyaḥ
Ablativeśāstramālāvṛttyāḥ śāstramālāvṛtteḥ śāstramālāvṛttibhyām śāstramālāvṛttibhyaḥ
Genitiveśāstramālāvṛttyāḥ śāstramālāvṛtteḥ śāstramālāvṛttyoḥ śāstramālāvṛttīnām
Locativeśāstramālāvṛttyām śāstramālāvṛttau śāstramālāvṛttyoḥ śāstramālāvṛttiṣu

Compound śāstramālāvṛtti -

Adverb -śāstramālāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria