Declension table of ?śāstrakroḍa

Deva

MasculineSingularDualPlural
Nominativeśāstrakroḍaḥ śāstrakroḍau śāstrakroḍāḥ
Vocativeśāstrakroḍa śāstrakroḍau śāstrakroḍāḥ
Accusativeśāstrakroḍam śāstrakroḍau śāstrakroḍān
Instrumentalśāstrakroḍena śāstrakroḍābhyām śāstrakroḍaiḥ śāstrakroḍebhiḥ
Dativeśāstrakroḍāya śāstrakroḍābhyām śāstrakroḍebhyaḥ
Ablativeśāstrakroḍāt śāstrakroḍābhyām śāstrakroḍebhyaḥ
Genitiveśāstrakroḍasya śāstrakroḍayoḥ śāstrakroḍānām
Locativeśāstrakroḍe śāstrakroḍayoḥ śāstrakroḍeṣu

Compound śāstrakroḍa -

Adverb -śāstrakroḍam -śāstrakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria