Declension table of ?śāstrajñatva

Deva

NeuterSingularDualPlural
Nominativeśāstrajñatvam śāstrajñatve śāstrajñatvāni
Vocativeśāstrajñatva śāstrajñatve śāstrajñatvāni
Accusativeśāstrajñatvam śāstrajñatve śāstrajñatvāni
Instrumentalśāstrajñatvena śāstrajñatvābhyām śāstrajñatvaiḥ
Dativeśāstrajñatvāya śāstrajñatvābhyām śāstrajñatvebhyaḥ
Ablativeśāstrajñatvāt śāstrajñatvābhyām śāstrajñatvebhyaḥ
Genitiveśāstrajñatvasya śāstrajñatvayoḥ śāstrajñatvānām
Locativeśāstrajñatve śāstrajñatvayoḥ śāstrajñatveṣu

Compound śāstrajñatva -

Adverb -śāstrajñatvam -śāstrajñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria