Declension table of ?śāstrajñatā

Deva

FeminineSingularDualPlural
Nominativeśāstrajñatā śāstrajñate śāstrajñatāḥ
Vocativeśāstrajñate śāstrajñate śāstrajñatāḥ
Accusativeśāstrajñatām śāstrajñate śāstrajñatāḥ
Instrumentalśāstrajñatayā śāstrajñatābhyām śāstrajñatābhiḥ
Dativeśāstrajñatāyai śāstrajñatābhyām śāstrajñatābhyaḥ
Ablativeśāstrajñatāyāḥ śāstrajñatābhyām śāstrajñatābhyaḥ
Genitiveśāstrajñatāyāḥ śāstrajñatayoḥ śāstrajñatānām
Locativeśāstrajñatāyām śāstrajñatayoḥ śāstrajñatāsu

Adverb -śāstrajñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria