Declension table of ?śāstrajña

Deva

NeuterSingularDualPlural
Nominativeśāstrajñam śāstrajñe śāstrajñāni
Vocativeśāstrajña śāstrajñe śāstrajñāni
Accusativeśāstrajñam śāstrajñe śāstrajñāni
Instrumentalśāstrajñena śāstrajñābhyām śāstrajñaiḥ
Dativeśāstrajñāya śāstrajñābhyām śāstrajñebhyaḥ
Ablativeśāstrajñāt śāstrajñābhyām śāstrajñebhyaḥ
Genitiveśāstrajñasya śāstrajñayoḥ śāstrajñānām
Locativeśāstrajñe śāstrajñayoḥ śāstrajñeṣu

Compound śāstrajña -

Adverb -śāstrajñam -śāstrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria