Declension table of ?śāstrajña

Deva

MasculineSingularDualPlural
Nominativeśāstrajñaḥ śāstrajñau śāstrajñāḥ
Vocativeśāstrajña śāstrajñau śāstrajñāḥ
Accusativeśāstrajñam śāstrajñau śāstrajñān
Instrumentalśāstrajñena śāstrajñābhyām śāstrajñaiḥ śāstrajñebhiḥ
Dativeśāstrajñāya śāstrajñābhyām śāstrajñebhyaḥ
Ablativeśāstrajñāt śāstrajñābhyām śāstrajñebhyaḥ
Genitiveśāstrajñasya śāstrajñayoḥ śāstrajñānām
Locativeśāstrajñe śāstrajñayoḥ śāstrajñeṣu

Compound śāstrajña -

Adverb -śāstrajñam -śāstrajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria