Declension table of ?śāstradīpa

Deva

MasculineSingularDualPlural
Nominativeśāstradīpaḥ śāstradīpau śāstradīpāḥ
Vocativeśāstradīpa śāstradīpau śāstradīpāḥ
Accusativeśāstradīpam śāstradīpau śāstradīpān
Instrumentalśāstradīpena śāstradīpābhyām śāstradīpaiḥ śāstradīpebhiḥ
Dativeśāstradīpāya śāstradīpābhyām śāstradīpebhyaḥ
Ablativeśāstradīpāt śāstradīpābhyām śāstradīpebhyaḥ
Genitiveśāstradīpasya śāstradīpayoḥ śāstradīpānām
Locativeśāstradīpe śāstradīpayoḥ śāstradīpeṣu

Compound śāstradīpa -

Adverb -śāstradīpam -śāstradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria