Declension table of ?śāstradarśinī

Deva

FeminineSingularDualPlural
Nominativeśāstradarśinī śāstradarśinyau śāstradarśinyaḥ
Vocativeśāstradarśini śāstradarśinyau śāstradarśinyaḥ
Accusativeśāstradarśinīm śāstradarśinyau śāstradarśinīḥ
Instrumentalśāstradarśinyā śāstradarśinībhyām śāstradarśinībhiḥ
Dativeśāstradarśinyai śāstradarśinībhyām śāstradarśinībhyaḥ
Ablativeśāstradarśinyāḥ śāstradarśinībhyām śāstradarśinībhyaḥ
Genitiveśāstradarśinyāḥ śāstradarśinyoḥ śāstradarśinīnām
Locativeśāstradarśinyām śāstradarśinyoḥ śāstradarśinīṣu

Compound śāstradarśini - śāstradarśinī -

Adverb -śāstradarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria