Declension table of ?śāstradarpaṇa

Deva

MasculineSingularDualPlural
Nominativeśāstradarpaṇaḥ śāstradarpaṇau śāstradarpaṇāḥ
Vocativeśāstradarpaṇa śāstradarpaṇau śāstradarpaṇāḥ
Accusativeśāstradarpaṇam śāstradarpaṇau śāstradarpaṇān
Instrumentalśāstradarpaṇena śāstradarpaṇābhyām śāstradarpaṇaiḥ śāstradarpaṇebhiḥ
Dativeśāstradarpaṇāya śāstradarpaṇābhyām śāstradarpaṇebhyaḥ
Ablativeśāstradarpaṇāt śāstradarpaṇābhyām śāstradarpaṇebhyaḥ
Genitiveśāstradarpaṇasya śāstradarpaṇayoḥ śāstradarpaṇānām
Locativeśāstradarpaṇe śāstradarpaṇayoḥ śāstradarpaṇeṣu

Compound śāstradarpaṇa -

Adverb -śāstradarpaṇam -śāstradarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria