Declension table of ?śāstradṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeśāstradṛṣṭiḥ śāstradṛṣṭī śāstradṛṣṭayaḥ
Vocativeśāstradṛṣṭe śāstradṛṣṭī śāstradṛṣṭayaḥ
Accusativeśāstradṛṣṭim śāstradṛṣṭī śāstradṛṣṭīḥ
Instrumentalśāstradṛṣṭyā śāstradṛṣṭibhyām śāstradṛṣṭibhiḥ
Dativeśāstradṛṣṭyai śāstradṛṣṭaye śāstradṛṣṭibhyām śāstradṛṣṭibhyaḥ
Ablativeśāstradṛṣṭyāḥ śāstradṛṣṭeḥ śāstradṛṣṭibhyām śāstradṛṣṭibhyaḥ
Genitiveśāstradṛṣṭyāḥ śāstradṛṣṭeḥ śāstradṛṣṭyoḥ śāstradṛṣṭīnām
Locativeśāstradṛṣṭyām śāstradṛṣṭau śāstradṛṣṭyoḥ śāstradṛṣṭiṣu

Compound śāstradṛṣṭi -

Adverb -śāstradṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria