Declension table of ?śāstracintaka

Deva

MasculineSingularDualPlural
Nominativeśāstracintakaḥ śāstracintakau śāstracintakāḥ
Vocativeśāstracintaka śāstracintakau śāstracintakāḥ
Accusativeśāstracintakam śāstracintakau śāstracintakān
Instrumentalśāstracintakena śāstracintakābhyām śāstracintakaiḥ śāstracintakebhiḥ
Dativeśāstracintakāya śāstracintakābhyām śāstracintakebhyaḥ
Ablativeśāstracintakāt śāstracintakābhyām śāstracintakebhyaḥ
Genitiveśāstracintakasya śāstracintakayoḥ śāstracintakānām
Locativeśāstracintake śāstracintakayoḥ śāstracintakeṣu

Compound śāstracintaka -

Adverb -śāstracintakam -śāstracintakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria