Declension table of ?śāstracakṣus

Deva

NeuterSingularDualPlural
Nominativeśāstracakṣuḥ śāstracakṣuṣī śāstracakṣūṃṣi
Vocativeśāstracakṣuḥ śāstracakṣuṣī śāstracakṣūṃṣi
Accusativeśāstracakṣuḥ śāstracakṣuṣī śāstracakṣūṃṣi
Instrumentalśāstracakṣuṣā śāstracakṣurbhyām śāstracakṣurbhiḥ
Dativeśāstracakṣuṣe śāstracakṣurbhyām śāstracakṣurbhyaḥ
Ablativeśāstracakṣuṣaḥ śāstracakṣurbhyām śāstracakṣurbhyaḥ
Genitiveśāstracakṣuṣaḥ śāstracakṣuṣoḥ śāstracakṣuṣām
Locativeśāstracakṣuṣi śāstracakṣuṣoḥ śāstracakṣuḥṣu

Compound śāstracakṣus -

Adverb -śāstracakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria