Declension table of ?śāstracakṣus

Deva

MasculineSingularDualPlural
Nominativeśāstracakṣuḥ śāstracakṣuṣau śāstracakṣuṣaḥ
Vocativeśāstracakṣuḥ śāstracakṣuṣau śāstracakṣuṣaḥ
Accusativeśāstracakṣuṣam śāstracakṣuṣau śāstracakṣuṣaḥ
Instrumentalśāstracakṣuṣā śāstracakṣurbhyām śāstracakṣurbhiḥ
Dativeśāstracakṣuṣe śāstracakṣurbhyām śāstracakṣurbhyaḥ
Ablativeśāstracakṣuṣaḥ śāstracakṣurbhyām śāstracakṣurbhyaḥ
Genitiveśāstracakṣuṣaḥ śāstracakṣuṣoḥ śāstracakṣuṣām
Locativeśāstracakṣuṣi śāstracakṣuṣoḥ śāstracakṣuḥṣu

Compound śāstracakṣus -

Adverb -śāstracakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria