Declension table of ?śāstracāraṇa

Deva

MasculineSingularDualPlural
Nominativeśāstracāraṇaḥ śāstracāraṇau śāstracāraṇāḥ
Vocativeśāstracāraṇa śāstracāraṇau śāstracāraṇāḥ
Accusativeśāstracāraṇam śāstracāraṇau śāstracāraṇān
Instrumentalśāstracāraṇena śāstracāraṇābhyām śāstracāraṇaiḥ śāstracāraṇebhiḥ
Dativeśāstracāraṇāya śāstracāraṇābhyām śāstracāraṇebhyaḥ
Ablativeśāstracāraṇāt śāstracāraṇābhyām śāstracāraṇebhyaḥ
Genitiveśāstracāraṇasya śāstracāraṇayoḥ śāstracāraṇānām
Locativeśāstracāraṇe śāstracāraṇayoḥ śāstracāraṇeṣu

Compound śāstracāraṇa -

Adverb -śāstracāraṇam -śāstracāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria