Declension table of ?śāstrabuddhi

Deva

FeminineSingularDualPlural
Nominativeśāstrabuddhiḥ śāstrabuddhī śāstrabuddhayaḥ
Vocativeśāstrabuddhe śāstrabuddhī śāstrabuddhayaḥ
Accusativeśāstrabuddhim śāstrabuddhī śāstrabuddhīḥ
Instrumentalśāstrabuddhyā śāstrabuddhibhyām śāstrabuddhibhiḥ
Dativeśāstrabuddhyai śāstrabuddhaye śāstrabuddhibhyām śāstrabuddhibhyaḥ
Ablativeśāstrabuddhyāḥ śāstrabuddheḥ śāstrabuddhibhyām śāstrabuddhibhyaḥ
Genitiveśāstrabuddhyāḥ śāstrabuddheḥ śāstrabuddhyoḥ śāstrabuddhīnām
Locativeśāstrabuddhyām śāstrabuddhau śāstrabuddhyoḥ śāstrabuddhiṣu

Compound śāstrabuddhi -

Adverb -śāstrabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria