Declension table of śāstrārtha

Deva

MasculineSingularDualPlural
Nominativeśāstrārthaḥ śāstrārthau śāstrārthāḥ
Vocativeśāstrārtha śāstrārthau śāstrārthāḥ
Accusativeśāstrārtham śāstrārthau śāstrārthān
Instrumentalśāstrārthena śāstrārthābhyām śāstrārthaiḥ śāstrārthebhiḥ
Dativeśāstrārthāya śāstrārthābhyām śāstrārthebhyaḥ
Ablativeśāstrārthāt śāstrārthābhyām śāstrārthebhyaḥ
Genitiveśāstrārthasya śāstrārthayoḥ śāstrārthānām
Locativeśāstrārthe śāstrārthayoḥ śāstrārtheṣu

Compound śāstrārtha -

Adverb -śāstrārtham -śāstrārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria