Declension table of ?śāstrānvitā

Deva

FeminineSingularDualPlural
Nominativeśāstrānvitā śāstrānvite śāstrānvitāḥ
Vocativeśāstrānvite śāstrānvite śāstrānvitāḥ
Accusativeśāstrānvitām śāstrānvite śāstrānvitāḥ
Instrumentalśāstrānvitayā śāstrānvitābhyām śāstrānvitābhiḥ
Dativeśāstrānvitāyai śāstrānvitābhyām śāstrānvitābhyaḥ
Ablativeśāstrānvitāyāḥ śāstrānvitābhyām śāstrānvitābhyaḥ
Genitiveśāstrānvitāyāḥ śāstrānvitayoḥ śāstrānvitānām
Locativeśāstrānvitāyām śāstrānvitayoḥ śāstrānvitāsu

Adverb -śāstrānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria