Declension table of ?śāstrānvita

Deva

MasculineSingularDualPlural
Nominativeśāstrānvitaḥ śāstrānvitau śāstrānvitāḥ
Vocativeśāstrānvita śāstrānvitau śāstrānvitāḥ
Accusativeśāstrānvitam śāstrānvitau śāstrānvitān
Instrumentalśāstrānvitena śāstrānvitābhyām śāstrānvitaiḥ śāstrānvitebhiḥ
Dativeśāstrānvitāya śāstrānvitābhyām śāstrānvitebhyaḥ
Ablativeśāstrānvitāt śāstrānvitābhyām śāstrānvitebhyaḥ
Genitiveśāstrānvitasya śāstrānvitayoḥ śāstrānvitānām
Locativeśāstrānvite śāstrānvitayoḥ śāstrānviteṣu

Compound śāstrānvita -

Adverb -śāstrānvitam -śāstrānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria