Declension table of ?śāstrānusāra

Deva

MasculineSingularDualPlural
Nominativeśāstrānusāraḥ śāstrānusārau śāstrānusārāḥ
Vocativeśāstrānusāra śāstrānusārau śāstrānusārāḥ
Accusativeśāstrānusāram śāstrānusārau śāstrānusārān
Instrumentalśāstrānusāreṇa śāstrānusārābhyām śāstrānusāraiḥ śāstrānusārebhiḥ
Dativeśāstrānusārāya śāstrānusārābhyām śāstrānusārebhyaḥ
Ablativeśāstrānusārāt śāstrānusārābhyām śāstrānusārebhyaḥ
Genitiveśāstrānusārasya śāstrānusārayoḥ śāstrānusārāṇām
Locativeśāstrānusāre śāstrānusārayoḥ śāstrānusāreṣu

Compound śāstrānusāra -

Adverb -śāstrānusāram -śāstrānusārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria