Declension table of ?śāstrānuṣṭhita

Deva

NeuterSingularDualPlural
Nominativeśāstrānuṣṭhitam śāstrānuṣṭhite śāstrānuṣṭhitāni
Vocativeśāstrānuṣṭhita śāstrānuṣṭhite śāstrānuṣṭhitāni
Accusativeśāstrānuṣṭhitam śāstrānuṣṭhite śāstrānuṣṭhitāni
Instrumentalśāstrānuṣṭhitena śāstrānuṣṭhitābhyām śāstrānuṣṭhitaiḥ
Dativeśāstrānuṣṭhitāya śāstrānuṣṭhitābhyām śāstrānuṣṭhitebhyaḥ
Ablativeśāstrānuṣṭhitāt śāstrānuṣṭhitābhyām śāstrānuṣṭhitebhyaḥ
Genitiveśāstrānuṣṭhitasya śāstrānuṣṭhitayoḥ śāstrānuṣṭhitānām
Locativeśāstrānuṣṭhite śāstrānuṣṭhitayoḥ śāstrānuṣṭhiteṣu

Compound śāstrānuṣṭhita -

Adverb -śāstrānuṣṭhitam -śāstrānuṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria