Declension table of ?śāstrānuṣṭhita

Deva

MasculineSingularDualPlural
Nominativeśāstrānuṣṭhitaḥ śāstrānuṣṭhitau śāstrānuṣṭhitāḥ
Vocativeśāstrānuṣṭhita śāstrānuṣṭhitau śāstrānuṣṭhitāḥ
Accusativeśāstrānuṣṭhitam śāstrānuṣṭhitau śāstrānuṣṭhitān
Instrumentalśāstrānuṣṭhitena śāstrānuṣṭhitābhyām śāstrānuṣṭhitaiḥ śāstrānuṣṭhitebhiḥ
Dativeśāstrānuṣṭhitāya śāstrānuṣṭhitābhyām śāstrānuṣṭhitebhyaḥ
Ablativeśāstrānuṣṭhitāt śāstrānuṣṭhitābhyām śāstrānuṣṭhitebhyaḥ
Genitiveśāstrānuṣṭhitasya śāstrānuṣṭhitayoḥ śāstrānuṣṭhitānām
Locativeśāstrānuṣṭhite śāstrānuṣṭhitayoḥ śāstrānuṣṭhiteṣu

Compound śāstrānuṣṭhita -

Adverb -śāstrānuṣṭhitam -śāstrānuṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria