Declension table of ?śāstrānuṣṭhāna

Deva

NeuterSingularDualPlural
Nominativeśāstrānuṣṭhānam śāstrānuṣṭhāne śāstrānuṣṭhānāni
Vocativeśāstrānuṣṭhāna śāstrānuṣṭhāne śāstrānuṣṭhānāni
Accusativeśāstrānuṣṭhānam śāstrānuṣṭhāne śāstrānuṣṭhānāni
Instrumentalśāstrānuṣṭhānena śāstrānuṣṭhānābhyām śāstrānuṣṭhānaiḥ
Dativeśāstrānuṣṭhānāya śāstrānuṣṭhānābhyām śāstrānuṣṭhānebhyaḥ
Ablativeśāstrānuṣṭhānāt śāstrānuṣṭhānābhyām śāstrānuṣṭhānebhyaḥ
Genitiveśāstrānuṣṭhānasya śāstrānuṣṭhānayoḥ śāstrānuṣṭhānānām
Locativeśāstrānuṣṭhāne śāstrānuṣṭhānayoḥ śāstrānuṣṭhāneṣu

Compound śāstrānuṣṭhāna -

Adverb -śāstrānuṣṭhānam -śāstrānuṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria